Original

तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥ २३ ॥

Segmented

तस्या द्वारम् समासाद्य न्यसेथाः कुणपम् क्वचित् तम् दृष्ट्वा यो निवर्तेत स संवर्तो महीपते

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
न्यसेथाः न्यस् pos=v,p=2,n=s,l=vidhilin
कुणपम् कुणप pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यो यद् pos=n,g=m,c=1,n=s
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s