Original

नारद उवाच ।उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ २२ ॥

Segmented

नारद उवाच उन्मत्त-वेषम् बिभ्रत् स चङ्क्रमीति यथासुखम् वाराणसीम् तु नगरीम् अभीक्ष्णम् उपसेवते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उन्मत्त उन्मद् pos=va,comp=y,f=part
वेषम् वेष pos=n,g=m,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
चङ्क्रमीति चङ्क्रम् pos=v,p=3,n=s,l=lat
यथासुखम् यथासुखम् pos=i
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
तु तु pos=i
नगरीम् नगरी pos=n,g=f,c=2,n=s
अभीक्ष्णम् अभीक्ष्णम् pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat