Original

कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् ।प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ २१ ॥

Segmented

कथम् च तस्मै वर्तेयम् कथम् माम् न परित्यजेत् प्रत्याख्यातः च तेन अपि न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
वर्तेयम् वृत् pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat