Original

मरुत्त उवाच ।संजीवितोऽहं भवता वाक्येनानेन नारद ।पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥ २० ॥

Segmented

मरुत्त उवाच संजीवितो ऽहम् भवता वाक्येन अनेन नारद पश्येयम् क्व नु संवर्तम् शंस मे वदताम् वर

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजीवितो संजीवय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
नारद नारद pos=n,g=m,c=8,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
क्व क्व pos=i
नु नु pos=i
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s