Original

देवराजस्य समयं कृतमाङ्गिरसेन ह ।श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥ २ ॥

Segmented

देवराजस्य समयम् कृतम् आङ्गिरसेन ह श्रुत्वा मरुत्तो नृपतिः मन्युम् आहारयत् तदा

Analysis

Word Lemma Parse
देवराजस्य देवराज pos=n,g=m,c=6,n=s
समयम् समय pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
आङ्गिरसेन आङ्गिरस pos=n,g=m,c=3,n=s
pos=i
श्रुत्वा श्रु pos=vi
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
मन्युम् मन्यु pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i