Original

तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ।प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥ १९ ॥

Segmented

तम् गच्छ यदि याज्यम् त्वाम् न वाञ्छति बृहस्पतिः प्रसन्नः त्वा महा-राज संवर्तो याजयिष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
याज्यम् याज्य pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
याजयिष्यति याजय् pos=v,p=3,n=s,l=lrt