Original

राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ १८ ॥

Segmented

राजन्न् अङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन् प्रजाः

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
चङ्क्रमीति चङ्क्रम् pos=v,p=3,n=s,l=lat
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दिग्वासा दिग्वासस् pos=a,g=m,c=1,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p