Original

एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह ।आविक्षितं महाराज वाचा संजीवयन्निव ॥ १७ ॥

Segmented

एवम् उक्तवान् तु राज्ञा स नारदः प्रत्युवाच ह आविक्षितम् महा-राज वाचा संजीवयन्न् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
आविक्षितम् आविक्षित pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
संजीवयन्न् संजीवय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i