Original

प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये ।परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ १६ ॥

Segmented

प्रत्याख्यातः च तेन अहम् जीवितुम् न अद्य कामये परित्यक्तः च गुरुणा दूषितः च अस्मि नारद

Analysis

Word Lemma Parse
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
pos=i
अद्य अद्य pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
दूषितः दूषय् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
नारद नारद pos=n,g=m,c=8,n=s