Original

एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा ।विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥ १४ ॥

Segmented

एवम् उक्तो मरुत्तः तु नारदेन महा-ऋषिणा विप्रलम्भम् उपाध्यायात् सर्वम् एव न्यवेदयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
तु तु pos=i
नारदेन नारद pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
विप्रलम्भम् विप्रलम्भ pos=n,g=m,c=2,n=s
उपाध्यायात् उपाध्याय pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan