Original

राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ ।क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥ १२ ॥

Segmented

राजर्षे न अति हृष्टः ऽसि कच्चित् क्षेमम् ते अनघ क्व गतो ऽसि कुतो वा इदम् अप्रीति-स्थानम् आगतम्

Analysis

Word Lemma Parse
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
pos=i
अति अति pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कच्चित् कच्चित् pos=i
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
क्व क्व pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कुतो कुतस् pos=i
वा वा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अप्रीति अप्रीति pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part