Original

देवर्षिणा समागम्य नारदेन स पार्थिवः ।विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ ११ ॥

Segmented

देव-ऋषिणा समागम्य नारदेन स पार्थिवः विधिवत् प्राञ्जलिः तस्थौ अथ एनम् नारदो ऽब्रवीत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
नारदेन नारद pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan