Original

व्यास उवाच ।एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥ १० ॥

Segmented

व्यास उवाच एवम् उक्तवान् तु नृपतिः मरुत्तो व्रीडितो ऽभवत् प्रत्यागच्छत् च संविग्नो ददर्श पथि नारदम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रत्यागच्छत् प्रत्यागम् pos=v,p=3,n=s,l=lan
pos=i
संविग्नो संविज् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पथि पथिन् pos=n,g=,c=7,n=s
नारदम् नारद pos=n,g=m,c=2,n=s