Original

शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः ।बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥ ९ ॥

Segmented

शिखण्डी पाण्डु-पुत्राणाम् नेता सप्त-चमू-पतिः बभूव रक्षितो धीमान् धीमता सव्यसाचिना

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
नेता नेतृ pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
चमू चमू pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रक्षितो रक्ष् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s