Original

प्राधान्यतस्तु गदतः समासेनैव मे शृणु ।कर्माणि पृथिवीशानां यथावदमरद्युते ॥ ७ ॥

Segmented

प्राधान्यात् तु गदतः समासेन एव मे शृणु कर्माणि पृथिवीशानाम् यथावद् अमर-द्युति

Analysis

Word Lemma Parse
प्राधान्यात् प्राधान्य pos=n,g=n,c=5,n=s
तु तु pos=i
गदतः गद् pos=va,g=m,c=6,n=s,f=part
समासेन समासेन pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
पृथिवीशानाम् पृथिवीश pos=n,g=m,c=6,n=p
यथावद् यथावत् pos=i
अमर अमर pos=n,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s