Original

इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके ।शशंस कुरुवीराणां संग्रामे निधनं यथा ॥ ५ ॥

Segmented

इति उक्तवान् पुण्डरीकाक्षः पित्रा मातुः तद्-अन्तिके शशंस कुरु-वीराणाम् संग्रामे निधनम् यथा

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
तद् तद् pos=n,comp=y
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
यथा यथा pos=i