Original

वैशंपायन उवाच ।शृण्वतां तु महाराज कथां तां रोमहर्षणीम् ।दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥ ३६ ॥

Segmented

वैशंपायन उवाच शृण्वताम् तु महा-राज कथाम् ताम् रोम-हर्षणीम् दुःख-हर्ष-परिक्लेशाः वृष्णीनाम् अभवन् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणीम् हर्षण pos=a,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
परिक्लेशाः परिक्लेश pos=n,g=m,c=1,n=p
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i