Original

सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत ।युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥ ३३ ॥

Segmented

सह एव कृप-भोजाभ्याम् द्रौणिः युद्धाद् अमुच्यत युयुत्सुः च अपि कौरव्यो मुक्तः पाण्डव-संश्रयात्

Analysis

Word Lemma Parse
सह सह pos=i
एव एव pos=i
कृप कृप pos=n,comp=y
भोजाभ्याम् भोज pos=n,g=m,c=3,n=d
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अमुच्यत मुच् pos=v,p=3,n=s,l=lan
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s