Original

हतपुत्रा हतबला हतमित्रा मया सह ।युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥ ३२ ॥

Segmented

हत-पुत्राः हत-बलाः हत-मित्राः मया सह युयुधान-द्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
मित्राः मित्र pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
युयुधान युयुधान pos=n,comp=y
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p