Original

ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि ।निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ ३१ ॥

Segmented

ततस् तत् पाण्डवम् सैन्यम् संसुप्तम् शिबिरे निशि निहतम् द्रोणपुत्रेण पितुः वधम् अ मृः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
पाण्डवम् पाण्डव pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
संसुप्तम् संस्वप् pos=va,g=n,c=1,n=s,f=part
शिबिरे शिबिर pos=n,g=n,c=7,n=s
निशि निश् pos=n,g=f,c=7,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
मृः मृष् pos=va,g=m,c=3,n=s,f=part