Original

ततः स निहतो राजा धार्तराष्ट्रो महामृधे ।भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ ३० ॥

Segmented

ततः स निहतो राजा धार्तराष्ट्रो महा-मृधे भीमसेनेन विक्रम्य पश्यताम् पृथिवीक्षिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
पृथिवीक्षिताम् पृथिवीक्षित् pos=n,g=m,c=6,n=p