Original

यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् ।भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ ३ ॥

Segmented

यथा तद् अभवद् युद्धम् पाण्डवानाम् महात्मनाम् भीष्म-कर्ण-कृप-द्रोण-शल्य-आदिभिः अनुत्तमम्

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
भीष्म भीष्म pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृप कृप pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
शल्य शल्य pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s