Original

विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः ।उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥ २९ ॥

Segmented

विगाह्य सलिलम् तु आशु वाच्-बाणैः भृश-विक्षतः उत्थाय स गदा-पाणिः युद्धाय समुपस्थितः

Analysis

Word Lemma Parse
विगाह्य विगाह् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
तु तु pos=i
आशु आशु pos=i
वाच् वाच् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part
उत्थाय उत्था pos=vi
तद् pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part