Original

ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् ।उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ २८ ॥

Segmented

ततः शिष्टेन सैन्येन समन्तात् परिवार्य तम् उपोपविविशुः हृष्टा ह्रद-स्थम् पञ्च पाण्डवाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिष्टेन शिष् pos=va,g=n,c=3,n=s,f=part
सैन्येन सैन्य pos=n,g=n,c=3,n=s
समन्तात् समन्तात् pos=i
परिवार्य परिवारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उपोपविविशुः उपोपविश् pos=v,p=3,n=p,l=lit
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
ह्रद ह्रद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p