Original

तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ।ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ २७ ॥

Segmented

तम् अन्वधावत् संक्रुद्धो भीमसेनः प्रतापवान् ह्रदे द्वैपायने च अपि सलिल-स्थम् ददर्श तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वधावत् अनुधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ह्रदे ह्रद pos=n,g=m,c=7,n=s
द्वैपायने द्वैपायन pos=a,g=m,c=7,n=s
pos=i
अपि अपि pos=i
सलिल सलिल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s