Original

निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः ।अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ २६ ॥

Segmented

निहते शकुनौ राजा धार्तराष्ट्रः सु दुर्मनाः अपाक्रामद् गदा-पाणिः हत-भूयिष्ठ-सैनिकः

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शकुनौ शकुन pos=n,g=m,c=1,n=d
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
अपाक्रामद् अपक्रम् pos=v,p=3,n=s,l=lan
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
सैनिकः सैनिक pos=n,g=m,c=1,n=s