Original

हते शल्ये तु शकुनिं सहदेवो महामनाः ।आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥ २५ ॥

Segmented

हते शल्ये तु शकुनिम् सहदेवो महामनाः आहर्तारम् कलेः तस्य जघान अमित-विक्रमः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
शल्ये शल्य pos=n,g=m,c=7,n=s
तु तु pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
आहर्तारम् आहर्तृ pos=n,g=m,c=2,n=s
कलेः कलि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s