Original

हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् ।अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ २३ ॥

Segmented

हत-वाहन-भूयिष्ठाः पाण्डवाः तु युधिष्ठिरम् अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
निरुत्साहाः निरुत्साह pos=a,g=m,c=1,n=p
शिष्टया शिष् pos=va,g=f,c=3,n=s,f=part
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan