Original

हते कर्णे तु कौरव्या निरुत्साहा हतौजसः ।अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ २२ ॥

Segmented

हते कर्णे तु कौरव्या निरुत्साहा हत-ओजसः अक्षौहिणी तिसृभिः मद्र-ईशम् पर्यवारयन्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
तु तु pos=i
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=3,n=p
तिसृभिः त्रि pos=n,g=f,c=3,n=p
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan