Original

ततः पार्थं समासाद्य पतंग इव पावकम् ।पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥ २१ ॥

Segmented

ततः पार्थम् समासाद्य पतंग इव पावकम् पञ्चत्वम् अगमत् सौतिः द्वितीये ऽहनि दारुणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पतंग पतंग pos=n,g=m,c=1,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सौतिः सौति pos=n,g=m,c=1,n=s
द्वितीये द्वितीय pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s