Original

तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः ।हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ २० ॥

Segmented

तिस्रः तु पाण्डु-पुत्राणाम् चम्वो बीभत्सु-पालय् हत-प्रवीर-भूयिष्ठाः बभूवुः समवस्थिताः

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=1,n=p
तु तु pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
चम्वो चमू pos=n,g=f,c=1,n=p
बीभत्सु बीभत्सु pos=n,comp=y
पालय् पालय् pos=va,g=f,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
प्रवीर प्रवीर pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
समवस्थिताः समवस्था pos=va,g=f,c=1,n=p,f=part