Original

ततः सेनापतिरभूत्कर्णो दौर्योधने बले ।अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ १९ ॥

Segmented

ततः सेनापतिः अभूत् कर्णो दौर्योधने बले अक्षौहिणीभिः शिष्टाभिः वृतः पञ्चभिः आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
कर्णो कर्ण pos=n,g=m,c=1,n=s
दौर्योधने दौर्योधन pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
अक्षौहिणीभिः अक्षौहिणी pos=n,g=f,c=3,n=p
शिष्टाभिः शिष् pos=va,g=f,c=3,n=p,f=part
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पञ्चभिः पञ्चन् pos=n,g=f,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s