Original

तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे ।नानादिगागता वीराः प्रायशो निधनं गताः ॥ १७ ॥

Segmented

तस्मिन् ते पृथिवीपाला द्रोण-पार्षत-संगरे नाना दिः-आगताः वीराः प्रायशो निधनम् गताः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
पार्षत पार्षत pos=n,comp=y
संगरे संगर pos=n,g=m,c=7,n=s
नाना नाना pos=i
दिः दिश् pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
वीराः वीर pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part