Original

पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः ।पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ १६ ॥

Segmented

पञ्च-सेना-परिवृतः द्रोण-प्रेप्सुः महामनाः पितुः निकारान् संस्मृत्य रणे कर्म अकरोत् महत्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
सेना सेना pos=n,comp=y
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निकारान् निकार pos=n,g=m,c=2,n=p
संस्मृत्य संस्मृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s