Original

धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् ।गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥ १५ ॥

Segmented

धृष्टद्युम्नः तु अभूत् नेता पाण्डवानाम् महा-अस्त्र-विद् गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
नेता नेतृ pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मित्रेण मित्र pos=n,g=m,c=3,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यथा यथा pos=i