Original

अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः ।संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥ १४ ॥

Segmented

अक्षौहिणीभिः शिष्टाभिः नवभिः द्विजसत्तमः संवृतः समर-श्लाघी गुप्तः कृप-वृष-आदिभिः

Analysis

Word Lemma Parse
अक्षौहिणीभिः अक्षौहिणी pos=n,g=f,c=3,n=p
शिष्टाभिः शिष् pos=va,g=f,c=3,n=p,f=part
नवभिः नवन् pos=n,g=f,c=3,n=p
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
कृप कृप pos=n,comp=y
वृष वृष pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p