Original

ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः ।प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ १३ ॥

Segmented

ततः सेनापतिः अभूद् द्रोणो अस्त्र-विदुषाम् वरः प्रवीरः कौरव-इन्द्रस्य काव्यो दैत्य-पत्युः इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
काव्यो काव्य pos=n,g=m,c=1,n=s
दैत्य दैत्य pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
इव इव pos=i