Original

अकरोत्स ततः कालं शरतल्पगतो मुनिः ।अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे ॥ १२ ॥

Segmented

अकरोत् स ततः कालम् शर-तल्प-गतः मुनिः अयनम् दक्षिणम् हित्वा सम्प्राप्ते च उत्तरायणे

Analysis

Word Lemma Parse
अकरोत् कृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कालम् काल pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
अयनम् अयन pos=n,g=n,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
हित्वा हा pos=vi
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
pos=i
उत्तरायणे उत्तरायण pos=n,g=n,c=7,n=s