Original

ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे ।जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ ११ ॥

Segmented

ततः शिखण्डी गाङ्गेयम् अयुध्यन्तम् महा-आहवे जघान बहुभिः बाणैः सह गाण्डीवधन्वना

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
अयुध्यन्तम् अयुध्यत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सह सह pos=i
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s