Original

तेषां तदभवद्युद्धं दशाहानि महात्मनाम् ।कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ १० ॥

Segmented

तेषाम् तद् अभवद् युद्धम् दश-अहानि महात्मनाम् कुरूणाम् पाण्डवानाम् च सु महत् रोम-हर्षणम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
अहानि अह pos=n,g=n,c=2,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s