Original

वसुदेव उवाच ।श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् ।नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ॥ १ ॥

Segmented

वसुदेव उवाच श्रुतवान् अस्मि वार्ष्णेय संग्रामम् परम-अद्भुतम् नराणाम् वदताम् पुत्र कथा-उद्घातेषु नित्यशः

Analysis

Word Lemma Parse
वसुदेव वसुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
कथा कथा pos=n,comp=y
उद्घातेषु उद्घात pos=n,g=m,c=7,n=p
नित्यशः नित्यशस् pos=i