Original

मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ॥ ९ ॥

Segmented

मत्तानाम् हृष्ट-रूपाणाम् स्त्रीणाम् पुंसाम् च भारत गायताम् पर्वत-इन्द्रस्य दिव-स्पृः इव निस्वनः

Analysis

Word Lemma Parse
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
हृष्ट हृष् pos=va,comp=y,f=part
रूपाणाम् रूप pos=n,g=m,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
गायताम् गा pos=va,g=m,c=6,n=p,f=part
पर्वत पर्वत pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=n,c=1,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s