Original

पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः ।पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् ।अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥ ८ ॥

Segmented

पताकाभिः विचित्राभिः स घण्टाभिः समन्ततः पुंभिः स्त्रीभिः च संघुष्टः प्रगीत इव च अभवत् अतीव प्रेक्षणीयो अभूत् मेरुः मुनि-गणैः इव

Analysis

Word Lemma Parse
पताकाभिः पताका pos=n,g=f,c=3,n=p
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
pos=i
घण्टाभिः घण्टा pos=n,g=f,c=3,n=p
समन्ततः समन्ततः pos=i
पुंभिः पुंस् pos=n,g=m,c=3,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
pos=i
संघुष्टः संघुष् pos=va,g=m,c=1,n=s,f=part
प्रगीत प्रगा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अतीव अतीव pos=i
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
अभूत् भू pos=v,p=3,n=s,l=lun
मेरुः मेरु pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i