Original

दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥ ७ ॥

Segmented

दीप-वृक्षैः च सौवर्णैः अभीक्ष्णम् उपशोभितः गुहा-निर्झर-देशेषु दिवाभूतो बभूव ह

Analysis

Word Lemma Parse
दीप दीप pos=n,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
सौवर्णैः सौवर्ण pos=a,g=m,c=3,n=p
अभीक्ष्णम् अभीक्ष्णम् pos=i
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part
गुहा गुहा pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
देशेषु देश pos=n,g=m,c=7,n=p
दिवाभूतो दिवाभूत pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i