Original

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ॥ ६ ॥

Segmented

काञ्चन-स्रग्भिः अग्र्याभिः सुमनोभिः तथा एव च वासोभिः च महा-शैलः कल्पवृक्षैः च सर्वशः

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
स्रग्भिः स्रज् pos=n,g=,c=3,n=p
अग्र्याभिः अग्र्य pos=a,g=f,c=3,n=p
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
वासोभिः वासस् pos=n,g=n,c=3,n=p
pos=i
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
कल्पवृक्षैः कल्पवृक्ष pos=n,g=m,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i