Original

अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः ।बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ॥ ५ ॥

Segmented

अलंकृतः तु स गिरिः नाना रूप-विचित्रितैः बभौ रुक्म-मयैः काशैः सर्वतः पुरुष-ऋषभ

Analysis

Word Lemma Parse
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
नाना नाना pos=i
रूप रूप pos=n,comp=y
विचित्रितैः विचित्रित pos=a,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
रुक्म रुक्म pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
काशैः काश pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s