Original

वर्तमाने महाराज महे रैवतकस्य च ।उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥ ४ ॥

Segmented

वर्तमाने महा-राज महे रैवतकस्य च उपायात् पुण्डरीकाक्षो युयुधान-अनुगः तदा

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महे मह pos=n,g=m,c=7,n=s
रैवतकस्य रैवतक pos=n,g=m,c=6,n=s
pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
युयुधान युयुधान pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तदा तदा pos=i