Original

सरांसि च नदीश्चैव वनानि विविधानि च ।अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ॥ ३ ॥

Segmented

सरांसि च नदीः च एव वनानि विविधानि च अतिक्रम्य ससाद अथ रम्याम् द्वारवतीम् पुरीम्

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
वनानि वन pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
अतिक्रम्य अतिक्रम् pos=vi
ससाद सद् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
रम्याम् रम्य pos=a,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s