Original

स विश्रान्तो महातेजाः कृतपादावसेचनः ।कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ॥ २० ॥

Segmented

स विश्रान्तो महा-तेजाः कृत-पाद-अवसेचनः कथयामास तम् कृष्णः पृष्टः पित्रा महा-आहवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विश्रान्तो विश्रम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पाद पाद pos=n,comp=y
अवसेचनः अवसेचन pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
आहवम् आहव pos=n,g=m,c=2,n=s