Original

वैशंपायन उवाच ।दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह ।द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥ २ ॥

Segmented

वैशंपायन उवाच दत्त्वा वरम् उत्तङ्काय प्रायात् सात्यकिना सह द्वारकाम् एव गोविन्दः शीघ्र-वेगैः महा-हयैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दत्त्वा दा pos=vi
वरम् वर pos=n,g=m,c=2,n=s
उत्तङ्काय उत्तङ्क pos=n,g=m,c=4,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
सह सह pos=i
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
एव एव pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
हयैः हय pos=n,g=m,c=3,n=p